| Singular | Dual | Plural |
Nominativo |
पशुमैत्रावरुणप्रयोगः
paśumaitrāvaruṇaprayogaḥ
|
पशुमैत्रावरुणप्रयोगौ
paśumaitrāvaruṇaprayogau
|
पशुमैत्रावरुणप्रयोगाः
paśumaitrāvaruṇaprayogāḥ
|
Vocativo |
पशुमैत्रावरुणप्रयोग
paśumaitrāvaruṇaprayoga
|
पशुमैत्रावरुणप्रयोगौ
paśumaitrāvaruṇaprayogau
|
पशुमैत्रावरुणप्रयोगाः
paśumaitrāvaruṇaprayogāḥ
|
Acusativo |
पशुमैत्रावरुणप्रयोगम्
paśumaitrāvaruṇaprayogam
|
पशुमैत्रावरुणप्रयोगौ
paśumaitrāvaruṇaprayogau
|
पशुमैत्रावरुणप्रयोगान्
paśumaitrāvaruṇaprayogān
|
Instrumental |
पशुमैत्रावरुणप्रयोगेण
paśumaitrāvaruṇaprayogeṇa
|
पशुमैत्रावरुणप्रयोगाभ्याम्
paśumaitrāvaruṇaprayogābhyām
|
पशुमैत्रावरुणप्रयोगैः
paśumaitrāvaruṇaprayogaiḥ
|
Dativo |
पशुमैत्रावरुणप्रयोगाय
paśumaitrāvaruṇaprayogāya
|
पशुमैत्रावरुणप्रयोगाभ्याम्
paśumaitrāvaruṇaprayogābhyām
|
पशुमैत्रावरुणप्रयोगेभ्यः
paśumaitrāvaruṇaprayogebhyaḥ
|
Ablativo |
पशुमैत्रावरुणप्रयोगात्
paśumaitrāvaruṇaprayogāt
|
पशुमैत्रावरुणप्रयोगाभ्याम्
paśumaitrāvaruṇaprayogābhyām
|
पशुमैत्रावरुणप्रयोगेभ्यः
paśumaitrāvaruṇaprayogebhyaḥ
|
Genitivo |
पशुमैत्रावरुणप्रयोगस्य
paśumaitrāvaruṇaprayogasya
|
पशुमैत्रावरुणप्रयोगयोः
paśumaitrāvaruṇaprayogayoḥ
|
पशुमैत्रावरुणप्रयोगाणाम्
paśumaitrāvaruṇaprayogāṇām
|
Locativo |
पशुमैत्रावरुणप्रयोगे
paśumaitrāvaruṇaprayoge
|
पशुमैत्रावरुणप्रयोगयोः
paśumaitrāvaruṇaprayogayoḥ
|
पशुमैत्रावरुणप्रयोगेषु
paśumaitrāvaruṇaprayogeṣu
|