Sanskrit tools

Sanskrit declension


Declension of पशुयाग paśuyāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुयागः paśuyāgaḥ
पशुयागौ paśuyāgau
पशुयागाः paśuyāgāḥ
Vocative पशुयाग paśuyāga
पशुयागौ paśuyāgau
पशुयागाः paśuyāgāḥ
Accusative पशुयागम् paśuyāgam
पशुयागौ paśuyāgau
पशुयागान् paśuyāgān
Instrumental पशुयागेन paśuyāgena
पशुयागाभ्याम् paśuyāgābhyām
पशुयागैः paśuyāgaiḥ
Dative पशुयागाय paśuyāgāya
पशुयागाभ्याम् paśuyāgābhyām
पशुयागेभ्यः paśuyāgebhyaḥ
Ablative पशुयागात् paśuyāgāt
पशुयागाभ्याम् paśuyāgābhyām
पशुयागेभ्यः paśuyāgebhyaḥ
Genitive पशुयागस्य paśuyāgasya
पशुयागयोः paśuyāgayoḥ
पशुयागानाम् paśuyāgānām
Locative पशुयागे paśuyāge
पशुयागयोः paśuyāgayoḥ
पशुयागेषु paśuyāgeṣu