Singular | Dual | Plural | |
Nominativo |
पशुयागः
paśuyāgaḥ |
पशुयागौ
paśuyāgau |
पशुयागाः
paśuyāgāḥ |
Vocativo |
पशुयाग
paśuyāga |
पशुयागौ
paśuyāgau |
पशुयागाः
paśuyāgāḥ |
Acusativo |
पशुयागम्
paśuyāgam |
पशुयागौ
paśuyāgau |
पशुयागान्
paśuyāgān |
Instrumental |
पशुयागेन
paśuyāgena |
पशुयागाभ्याम्
paśuyāgābhyām |
पशुयागैः
paśuyāgaiḥ |
Dativo |
पशुयागाय
paśuyāgāya |
पशुयागाभ्याम्
paśuyāgābhyām |
पशुयागेभ्यः
paśuyāgebhyaḥ |
Ablativo |
पशुयागात्
paśuyāgāt |
पशुयागाभ्याम्
paśuyāgābhyām |
पशुयागेभ्यः
paśuyāgebhyaḥ |
Genitivo |
पशुयागस्य
paśuyāgasya |
पशुयागयोः
paśuyāgayoḥ |
पशुयागानाम्
paśuyāgānām |
Locativo |
पशुयागे
paśuyāge |
पशुयागयोः
paśuyāgayoḥ |
पशुयागेषु
paśuyāgeṣu |