| Singular | Dual | Plural |
Nominative |
पशुयाजी
paśuyājī
|
पशुयाजिनौ
paśuyājinau
|
पशुयाजिनः
paśuyājinaḥ
|
Vocative |
पशुयाजिन्
paśuyājin
|
पशुयाजिनौ
paśuyājinau
|
पशुयाजिनः
paśuyājinaḥ
|
Accusative |
पशुयाजिनम्
paśuyājinam
|
पशुयाजिनौ
paśuyājinau
|
पशुयाजिनः
paśuyājinaḥ
|
Instrumental |
पशुयाजिना
paśuyājinā
|
पशुयाजिभ्याम्
paśuyājibhyām
|
पशुयाजिभिः
paśuyājibhiḥ
|
Dative |
पशुयाजिने
paśuyājine
|
पशुयाजिभ्याम्
paśuyājibhyām
|
पशुयाजिभ्यः
paśuyājibhyaḥ
|
Ablative |
पशुयाजिनः
paśuyājinaḥ
|
पशुयाजिभ्याम्
paśuyājibhyām
|
पशुयाजिभ्यः
paśuyājibhyaḥ
|
Genitive |
पशुयाजिनः
paśuyājinaḥ
|
पशुयाजिनोः
paśuyājinoḥ
|
पशुयाजिनाम्
paśuyājinām
|
Locative |
पशुयाजिनि
paśuyājini
|
पशुयाजिनोः
paśuyājinoḥ
|
पशुयाजिषु
paśuyājiṣu
|