Sanskrit tools

Sanskrit declension


Declension of पशुयाजिन् paśuyājin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative पशुयाजी paśuyājī
पशुयाजिनौ paśuyājinau
पशुयाजिनः paśuyājinaḥ
Vocative पशुयाजिन् paśuyājin
पशुयाजिनौ paśuyājinau
पशुयाजिनः paśuyājinaḥ
Accusative पशुयाजिनम् paśuyājinam
पशुयाजिनौ paśuyājinau
पशुयाजिनः paśuyājinaḥ
Instrumental पशुयाजिना paśuyājinā
पशुयाजिभ्याम् paśuyājibhyām
पशुयाजिभिः paśuyājibhiḥ
Dative पशुयाजिने paśuyājine
पशुयाजिभ्याम् paśuyājibhyām
पशुयाजिभ्यः paśuyājibhyaḥ
Ablative पशुयाजिनः paśuyājinaḥ
पशुयाजिभ्याम् paśuyājibhyām
पशुयाजिभ्यः paśuyājibhyaḥ
Genitive पशुयाजिनः paśuyājinaḥ
पशुयाजिनोः paśuyājinoḥ
पशुयाजिनाम् paśuyājinām
Locative पशुयाजिनि paśuyājini
पशुयाजिनोः paśuyājinoḥ
पशुयाजिषु paśuyājiṣu