| Singular | Dual | Plural |
Nominativo |
पशुयाजी
paśuyājī
|
पशुयाजिनौ
paśuyājinau
|
पशुयाजिनः
paśuyājinaḥ
|
Vocativo |
पशुयाजिन्
paśuyājin
|
पशुयाजिनौ
paśuyājinau
|
पशुयाजिनः
paśuyājinaḥ
|
Acusativo |
पशुयाजिनम्
paśuyājinam
|
पशुयाजिनौ
paśuyājinau
|
पशुयाजिनः
paśuyājinaḥ
|
Instrumental |
पशुयाजिना
paśuyājinā
|
पशुयाजिभ्याम्
paśuyājibhyām
|
पशुयाजिभिः
paśuyājibhiḥ
|
Dativo |
पशुयाजिने
paśuyājine
|
पशुयाजिभ्याम्
paśuyājibhyām
|
पशुयाजिभ्यः
paśuyājibhyaḥ
|
Ablativo |
पशुयाजिनः
paśuyājinaḥ
|
पशुयाजिभ्याम्
paśuyājibhyām
|
पशुयाजिभ्यः
paśuyājibhyaḥ
|
Genitivo |
पशुयाजिनः
paśuyājinaḥ
|
पशुयाजिनोः
paśuyājinoḥ
|
पशुयाजिनाम्
paśuyājinām
|
Locativo |
पशुयाजिनि
paśuyājini
|
पशुयाजिनोः
paśuyājinoḥ
|
पशुयाजिषु
paśuyājiṣu
|