| Singular | Dual | Plural |
Nominative |
पशुयाजिनी
paśuyājinī
|
पशुयाजिन्यौ
paśuyājinyau
|
पशुयाजिन्यः
paśuyājinyaḥ
|
Vocative |
पशुयाजिनि
paśuyājini
|
पशुयाजिन्यौ
paśuyājinyau
|
पशुयाजिन्यः
paśuyājinyaḥ
|
Accusative |
पशुयाजिनीम्
paśuyājinīm
|
पशुयाजिन्यौ
paśuyājinyau
|
पशुयाजिनीः
paśuyājinīḥ
|
Instrumental |
पशुयाजिन्या
paśuyājinyā
|
पशुयाजिनीभ्याम्
paśuyājinībhyām
|
पशुयाजिनीभिः
paśuyājinībhiḥ
|
Dative |
पशुयाजिन्यै
paśuyājinyai
|
पशुयाजिनीभ्याम्
paśuyājinībhyām
|
पशुयाजिनीभ्यः
paśuyājinībhyaḥ
|
Ablative |
पशुयाजिन्याः
paśuyājinyāḥ
|
पशुयाजिनीभ्याम्
paśuyājinībhyām
|
पशुयाजिनीभ्यः
paśuyājinībhyaḥ
|
Genitive |
पशुयाजिन्याः
paśuyājinyāḥ
|
पशुयाजिन्योः
paśuyājinyoḥ
|
पशुयाजिनीनाम्
paśuyājinīnām
|
Locative |
पशुयाजिन्याम्
paśuyājinyām
|
पशुयाजिन्योः
paśuyājinyoḥ
|
पशुयाजिनीषु
paśuyājinīṣu
|