Sanskrit tools

Sanskrit declension


Declension of पशुयाजिन् paśuyājin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative पशुयाजि paśuyāji
पशुयाजिनी paśuyājinī
पशुयाजीनि paśuyājīni
Vocative पशुयाजि paśuyāji
पशुयाजिन् paśuyājin
पशुयाजिनी paśuyājinī
पशुयाजीनि paśuyājīni
Accusative पशुयाजि paśuyāji
पशुयाजिनी paśuyājinī
पशुयाजीनि paśuyājīni
Instrumental पशुयाजिना paśuyājinā
पशुयाजिभ्याम् paśuyājibhyām
पशुयाजिभिः paśuyājibhiḥ
Dative पशुयाजिने paśuyājine
पशुयाजिभ्याम् paśuyājibhyām
पशुयाजिभ्यः paśuyājibhyaḥ
Ablative पशुयाजिनः paśuyājinaḥ
पशुयाजिभ्याम् paśuyājibhyām
पशुयाजिभ्यः paśuyājibhyaḥ
Genitive पशुयाजिनः paśuyājinaḥ
पशुयाजिनोः paśuyājinoḥ
पशुयाजिनाम् paśuyājinām
Locative पशुयाजिनि paśuyājini
पशुयाजिनोः paśuyājinoḥ
पशुयाजिषु paśuyājiṣu