Singular | Dual | Plural | |
Nominative |
पशुयाजि
paśuyāji |
पशुयाजिनी
paśuyājinī |
पशुयाजीनि
paśuyājīni |
Vocative |
पशुयाजि
paśuyāji पशुयाजिन् paśuyājin |
पशुयाजिनी
paśuyājinī |
पशुयाजीनि
paśuyājīni |
Accusative |
पशुयाजि
paśuyāji |
पशुयाजिनी
paśuyājinī |
पशुयाजीनि
paśuyājīni |
Instrumental |
पशुयाजिना
paśuyājinā |
पशुयाजिभ्याम्
paśuyājibhyām |
पशुयाजिभिः
paśuyājibhiḥ |
Dative |
पशुयाजिने
paśuyājine |
पशुयाजिभ्याम्
paśuyājibhyām |
पशुयाजिभ्यः
paśuyājibhyaḥ |
Ablative |
पशुयाजिनः
paśuyājinaḥ |
पशुयाजिभ्याम्
paśuyājibhyām |
पशुयाजिभ्यः
paśuyājibhyaḥ |
Genitive |
पशुयाजिनः
paśuyājinaḥ |
पशुयाजिनोः
paśuyājinoḥ |
पशुयाजिनाम्
paśuyājinām |
Locative |
पशुयाजिनि
paśuyājini |
पशुयाजिनोः
paśuyājinoḥ |
पशुयाजिषु
paśuyājiṣu |