Singular | Dual | Plural | |
Nominativo |
पशुयाजि
paśuyāji |
पशुयाजिनी
paśuyājinī |
पशुयाजीनि
paśuyājīni |
Vocativo |
पशुयाजि
paśuyāji पशुयाजिन् paśuyājin |
पशुयाजिनी
paśuyājinī |
पशुयाजीनि
paśuyājīni |
Acusativo |
पशुयाजि
paśuyāji |
पशुयाजिनी
paśuyājinī |
पशुयाजीनि
paśuyājīni |
Instrumental |
पशुयाजिना
paśuyājinā |
पशुयाजिभ्याम्
paśuyājibhyām |
पशुयाजिभिः
paśuyājibhiḥ |
Dativo |
पशुयाजिने
paśuyājine |
पशुयाजिभ्याम्
paśuyājibhyām |
पशुयाजिभ्यः
paśuyājibhyaḥ |
Ablativo |
पशुयाजिनः
paśuyājinaḥ |
पशुयाजिभ्याम्
paśuyājibhyām |
पशुयाजिभ्यः
paśuyājibhyaḥ |
Genitivo |
पशुयाजिनः
paśuyājinaḥ |
पशुयाजिनोः
paśuyājinoḥ |
पशुयाजिनाम्
paśuyājinām |
Locativo |
पशुयाजिनि
paśuyājini |
पशुयाजिनोः
paśuyājinoḥ |
पशुयाजिषु
paśuyājiṣu |