| Singular | Dual | Plural |
Nominative |
पशुरक्षणम्
paśurakṣaṇam
|
पशुरक्षणे
paśurakṣaṇe
|
पशुरक्षणानि
paśurakṣaṇāni
|
Vocative |
पशुरक्षण
paśurakṣaṇa
|
पशुरक्षणे
paśurakṣaṇe
|
पशुरक्षणानि
paśurakṣaṇāni
|
Accusative |
पशुरक्षणम्
paśurakṣaṇam
|
पशुरक्षणे
paśurakṣaṇe
|
पशुरक्षणानि
paśurakṣaṇāni
|
Instrumental |
पशुरक्षणेन
paśurakṣaṇena
|
पशुरक्षणाभ्याम्
paśurakṣaṇābhyām
|
पशुरक्षणैः
paśurakṣaṇaiḥ
|
Dative |
पशुरक्षणाय
paśurakṣaṇāya
|
पशुरक्षणाभ्याम्
paśurakṣaṇābhyām
|
पशुरक्षणेभ्यः
paśurakṣaṇebhyaḥ
|
Ablative |
पशुरक्षणात्
paśurakṣaṇāt
|
पशुरक्षणाभ्याम्
paśurakṣaṇābhyām
|
पशुरक्षणेभ्यः
paśurakṣaṇebhyaḥ
|
Genitive |
पशुरक्षणस्य
paśurakṣaṇasya
|
पशुरक्षणयोः
paśurakṣaṇayoḥ
|
पशुरक्षणानाम्
paśurakṣaṇānām
|
Locative |
पशुरक्षणे
paśurakṣaṇe
|
पशुरक्षणयोः
paśurakṣaṇayoḥ
|
पशुरक्षणेषु
paśurakṣaṇeṣu
|