Sanskrit tools

Sanskrit declension


Declension of पशुरक्षण paśurakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुरक्षणम् paśurakṣaṇam
पशुरक्षणे paśurakṣaṇe
पशुरक्षणानि paśurakṣaṇāni
Vocative पशुरक्षण paśurakṣaṇa
पशुरक्षणे paśurakṣaṇe
पशुरक्षणानि paśurakṣaṇāni
Accusative पशुरक्षणम् paśurakṣaṇam
पशुरक्षणे paśurakṣaṇe
पशुरक्षणानि paśurakṣaṇāni
Instrumental पशुरक्षणेन paśurakṣaṇena
पशुरक्षणाभ्याम् paśurakṣaṇābhyām
पशुरक्षणैः paśurakṣaṇaiḥ
Dative पशुरक्षणाय paśurakṣaṇāya
पशुरक्षणाभ्याम् paśurakṣaṇābhyām
पशुरक्षणेभ्यः paśurakṣaṇebhyaḥ
Ablative पशुरक्षणात् paśurakṣaṇāt
पशुरक्षणाभ्याम् paśurakṣaṇābhyām
पशुरक्षणेभ्यः paśurakṣaṇebhyaḥ
Genitive पशुरक्षणस्य paśurakṣaṇasya
पशुरक्षणयोः paśurakṣaṇayoḥ
पशुरक्षणानाम् paśurakṣaṇānām
Locative पशुरक्षणे paśurakṣaṇe
पशुरक्षणयोः paśurakṣaṇayoḥ
पशुरक्षणेषु paśurakṣaṇeṣu