| Singular | Dual | Plural |
Nominativo |
पशुरक्षणम्
paśurakṣaṇam
|
पशुरक्षणे
paśurakṣaṇe
|
पशुरक्षणानि
paśurakṣaṇāni
|
Vocativo |
पशुरक्षण
paśurakṣaṇa
|
पशुरक्षणे
paśurakṣaṇe
|
पशुरक्षणानि
paśurakṣaṇāni
|
Acusativo |
पशुरक्षणम्
paśurakṣaṇam
|
पशुरक्षणे
paśurakṣaṇe
|
पशुरक्षणानि
paśurakṣaṇāni
|
Instrumental |
पशुरक्षणेन
paśurakṣaṇena
|
पशुरक्षणाभ्याम्
paśurakṣaṇābhyām
|
पशुरक्षणैः
paśurakṣaṇaiḥ
|
Dativo |
पशुरक्षणाय
paśurakṣaṇāya
|
पशुरक्षणाभ्याम्
paśurakṣaṇābhyām
|
पशुरक्षणेभ्यः
paśurakṣaṇebhyaḥ
|
Ablativo |
पशुरक्षणात्
paśurakṣaṇāt
|
पशुरक्षणाभ्याम्
paśurakṣaṇābhyām
|
पशुरक्षणेभ्यः
paśurakṣaṇebhyaḥ
|
Genitivo |
पशुरक्षणस्य
paśurakṣaṇasya
|
पशुरक्षणयोः
paśurakṣaṇayoḥ
|
पशुरक्षणानाम्
paśurakṣaṇānām
|
Locativo |
पशुरक्षणे
paśurakṣaṇe
|
पशुरक्षणयोः
paśurakṣaṇayoḥ
|
पशुरक्षणेषु
paśurakṣaṇeṣu
|