Singular | Dual | Plural | |
Nominative |
पशुराजः
paśurājaḥ |
पशुराजौ
paśurājau |
पशुराजाः
paśurājāḥ |
Vocative |
पशुराज
paśurāja |
पशुराजौ
paśurājau |
पशुराजाः
paśurājāḥ |
Accusative |
पशुराजम्
paśurājam |
पशुराजौ
paśurājau |
पशुराजान्
paśurājān |
Instrumental |
पशुराजेन
paśurājena |
पशुराजाभ्याम्
paśurājābhyām |
पशुराजैः
paśurājaiḥ |
Dative |
पशुराजाय
paśurājāya |
पशुराजाभ्याम्
paśurājābhyām |
पशुराजेभ्यः
paśurājebhyaḥ |
Ablative |
पशुराजात्
paśurājāt |
पशुराजाभ्याम्
paśurājābhyām |
पशुराजेभ्यः
paśurājebhyaḥ |
Genitive |
पशुराजस्य
paśurājasya |
पशुराजयोः
paśurājayoḥ |
पशुराजानाम्
paśurājānām |
Locative |
पशुराजे
paśurāje |
पशुराजयोः
paśurājayoḥ |
पशुराजेषु
paśurājeṣu |