Sanskrit tools

Sanskrit declension


Declension of पशुराज paśurāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुराजः paśurājaḥ
पशुराजौ paśurājau
पशुराजाः paśurājāḥ
Vocative पशुराज paśurāja
पशुराजौ paśurājau
पशुराजाः paśurājāḥ
Accusative पशुराजम् paśurājam
पशुराजौ paśurājau
पशुराजान् paśurājān
Instrumental पशुराजेन paśurājena
पशुराजाभ्याम् paśurājābhyām
पशुराजैः paśurājaiḥ
Dative पशुराजाय paśurājāya
पशुराजाभ्याम् paśurājābhyām
पशुराजेभ्यः paśurājebhyaḥ
Ablative पशुराजात् paśurājāt
पशुराजाभ्याम् paśurājābhyām
पशुराजेभ्यः paśurājebhyaḥ
Genitive पशुराजस्य paśurājasya
पशुराजयोः paśurājayoḥ
पशुराजानाम् paśurājānām
Locative पशुराजे paśurāje
पशुराजयोः paśurājayoḥ
पशुराजेषु paśurājeṣu