Singular | Dual | Plural | |
Nominativo |
पशुराजः
paśurājaḥ |
पशुराजौ
paśurājau |
पशुराजाः
paśurājāḥ |
Vocativo |
पशुराज
paśurāja |
पशुराजौ
paśurājau |
पशुराजाः
paśurājāḥ |
Acusativo |
पशुराजम्
paśurājam |
पशुराजौ
paśurājau |
पशुराजान्
paśurājān |
Instrumental |
पशुराजेन
paśurājena |
पशुराजाभ्याम्
paśurājābhyām |
पशुराजैः
paśurājaiḥ |
Dativo |
पशुराजाय
paśurājāya |
पशुराजाभ्याम्
paśurājābhyām |
पशुराजेभ्यः
paśurājebhyaḥ |
Ablativo |
पशुराजात्
paśurājāt |
पशुराजाभ्याम्
paśurājābhyām |
पशुराजेभ्यः
paśurājebhyaḥ |
Genitivo |
पशुराजस्य
paśurājasya |
पशुराजयोः
paśurājayoḥ |
पशुराजानाम्
paśurājānām |
Locativo |
पशुराजे
paśurāje |
पशुराजयोः
paśurājayoḥ |
पशुराजेषु
paśurājeṣu |