Sanskrit tools

Sanskrit declension


Declension of पशुवर्धन paśuvardhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुवर्धनम् paśuvardhanam
पशुवर्धने paśuvardhane
पशुवर्धनानि paśuvardhanāni
Vocative पशुवर्धन paśuvardhana
पशुवर्धने paśuvardhane
पशुवर्धनानि paśuvardhanāni
Accusative पशुवर्धनम् paśuvardhanam
पशुवर्धने paśuvardhane
पशुवर्धनानि paśuvardhanāni
Instrumental पशुवर्धनेन paśuvardhanena
पशुवर्धनाभ्याम् paśuvardhanābhyām
पशुवर्धनैः paśuvardhanaiḥ
Dative पशुवर्धनाय paśuvardhanāya
पशुवर्धनाभ्याम् paśuvardhanābhyām
पशुवर्धनेभ्यः paśuvardhanebhyaḥ
Ablative पशुवर्धनात् paśuvardhanāt
पशुवर्धनाभ्याम् paśuvardhanābhyām
पशुवर्धनेभ्यः paśuvardhanebhyaḥ
Genitive पशुवर्धनस्य paśuvardhanasya
पशुवर्धनयोः paśuvardhanayoḥ
पशुवर्धनानाम् paśuvardhanānām
Locative पशुवर्धने paśuvardhane
पशुवर्धनयोः paśuvardhanayoḥ
पशुवर्धनेषु paśuvardhaneṣu