| Singular | Dual | Plural |
Nominativo |
पशुवर्धनम्
paśuvardhanam
|
पशुवर्धने
paśuvardhane
|
पशुवर्धनानि
paśuvardhanāni
|
Vocativo |
पशुवर्धन
paśuvardhana
|
पशुवर्धने
paśuvardhane
|
पशुवर्धनानि
paśuvardhanāni
|
Acusativo |
पशुवर्धनम्
paśuvardhanam
|
पशुवर्धने
paśuvardhane
|
पशुवर्धनानि
paśuvardhanāni
|
Instrumental |
पशुवर्धनेन
paśuvardhanena
|
पशुवर्धनाभ्याम्
paśuvardhanābhyām
|
पशुवर्धनैः
paśuvardhanaiḥ
|
Dativo |
पशुवर्धनाय
paśuvardhanāya
|
पशुवर्धनाभ्याम्
paśuvardhanābhyām
|
पशुवर्धनेभ्यः
paśuvardhanebhyaḥ
|
Ablativo |
पशुवर्धनात्
paśuvardhanāt
|
पशुवर्धनाभ्याम्
paśuvardhanābhyām
|
पशुवर्धनेभ्यः
paśuvardhanebhyaḥ
|
Genitivo |
पशुवर्धनस्य
paśuvardhanasya
|
पशुवर्धनयोः
paśuvardhanayoḥ
|
पशुवर्धनानाम्
paśuvardhanānām
|
Locativo |
पशुवर्धने
paśuvardhane
|
पशुवर्धनयोः
paśuvardhanayoḥ
|
पशुवर्धनेषु
paśuvardhaneṣu
|