| Singular | Dual | Plural |
Nominative |
पशुव्रता
paśuvratā
|
पशुव्रते
paśuvrate
|
पशुव्रताः
paśuvratāḥ
|
Vocative |
पशुव्रते
paśuvrate
|
पशुव्रते
paśuvrate
|
पशुव्रताः
paśuvratāḥ
|
Accusative |
पशुव्रताम्
paśuvratām
|
पशुव्रते
paśuvrate
|
पशुव्रताः
paśuvratāḥ
|
Instrumental |
पशुव्रतया
paśuvratayā
|
पशुव्रताभ्याम्
paśuvratābhyām
|
पशुव्रताभिः
paśuvratābhiḥ
|
Dative |
पशुव्रतायै
paśuvratāyai
|
पशुव्रताभ्याम्
paśuvratābhyām
|
पशुव्रताभ्यः
paśuvratābhyaḥ
|
Ablative |
पशुव्रतायाः
paśuvratāyāḥ
|
पशुव्रताभ्याम्
paśuvratābhyām
|
पशुव्रताभ्यः
paśuvratābhyaḥ
|
Genitive |
पशुव्रतायाः
paśuvratāyāḥ
|
पशुव्रतयोः
paśuvratayoḥ
|
पशुव्रतानाम्
paśuvratānām
|
Locative |
पशुव्रतायाम्
paśuvratāyām
|
पशुव्रतयोः
paśuvratayoḥ
|
पशुव्रतासु
paśuvratāsu
|