| Singular | Dual | Plural |
Nominativo |
पशुव्रता
paśuvratā
|
पशुव्रते
paśuvrate
|
पशुव्रताः
paśuvratāḥ
|
Vocativo |
पशुव्रते
paśuvrate
|
पशुव्रते
paśuvrate
|
पशुव्रताः
paśuvratāḥ
|
Acusativo |
पशुव्रताम्
paśuvratām
|
पशुव्रते
paśuvrate
|
पशुव्रताः
paśuvratāḥ
|
Instrumental |
पशुव्रतया
paśuvratayā
|
पशुव्रताभ्याम्
paśuvratābhyām
|
पशुव्रताभिः
paśuvratābhiḥ
|
Dativo |
पशुव्रतायै
paśuvratāyai
|
पशुव्रताभ्याम्
paśuvratābhyām
|
पशुव्रताभ्यः
paśuvratābhyaḥ
|
Ablativo |
पशुव्रतायाः
paśuvratāyāḥ
|
पशुव्रताभ्याम्
paśuvratābhyām
|
पशुव्रताभ्यः
paśuvratābhyaḥ
|
Genitivo |
पशुव्रतायाः
paśuvratāyāḥ
|
पशुव्रतयोः
paśuvratayoḥ
|
पशुव्रतानाम्
paśuvratānām
|
Locativo |
पशुव्रतायाम्
paśuvratāyām
|
पशुव्रतयोः
paśuvratayoḥ
|
पशुव्रतासु
paśuvratāsu
|