Sanskrit tools

Sanskrit declension


Declension of पशुष paśuṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुषः paśuṣaḥ
पशुषौ paśuṣau
पशुषाः paśuṣāḥ
Vocative पशुष paśuṣa
पशुषौ paśuṣau
पशुषाः paśuṣāḥ
Accusative पशुषम् paśuṣam
पशुषौ paśuṣau
पशुषान् paśuṣān
Instrumental पशुषेण paśuṣeṇa
पशुषाभ्याम् paśuṣābhyām
पशुषैः paśuṣaiḥ
Dative पशुषाय paśuṣāya
पशुषाभ्याम् paśuṣābhyām
पशुषेभ्यः paśuṣebhyaḥ
Ablative पशुषात् paśuṣāt
पशुषाभ्याम् paśuṣābhyām
पशुषेभ्यः paśuṣebhyaḥ
Genitive पशुषस्य paśuṣasya
पशुषयोः paśuṣayoḥ
पशुषाणाम् paśuṣāṇām
Locative पशुषे paśuṣe
पशुषयोः paśuṣayoḥ
पशुषेषु paśuṣeṣu