Singular | Dual | Plural | |
Nominativo |
पशुषः
paśuṣaḥ |
पशुषौ
paśuṣau |
पशुषाः
paśuṣāḥ |
Vocativo |
पशुष
paśuṣa |
पशुषौ
paśuṣau |
पशुषाः
paśuṣāḥ |
Acusativo |
पशुषम्
paśuṣam |
पशुषौ
paśuṣau |
पशुषान्
paśuṣān |
Instrumental |
पशुषेण
paśuṣeṇa |
पशुषाभ्याम्
paśuṣābhyām |
पशुषैः
paśuṣaiḥ |
Dativo |
पशुषाय
paśuṣāya |
पशुषाभ्याम्
paśuṣābhyām |
पशुषेभ्यः
paśuṣebhyaḥ |
Ablativo |
पशुषात्
paśuṣāt |
पशुषाभ्याम्
paśuṣābhyām |
पशुषेभ्यः
paśuṣebhyaḥ |
Genitivo |
पशुषस्य
paśuṣasya |
पशुषयोः
paśuṣayoḥ |
पशुषाणाम्
paśuṣāṇām |
Locativo |
पशुषे
paśuṣe |
पशुषयोः
paśuṣayoḥ |
पशुषेषु
paśuṣeṣu |