Singular | Dual | Plural | |
Nominative |
पशुषा
paśuṣā |
पशुषे
paśuṣe |
पशुषाः
paśuṣāḥ |
Vocative |
पशुषे
paśuṣe |
पशुषे
paśuṣe |
पशुषाः
paśuṣāḥ |
Accusative |
पशुषाम्
paśuṣām |
पशुषे
paśuṣe |
पशुषाः
paśuṣāḥ |
Instrumental |
पशुषया
paśuṣayā |
पशुषाभ्याम्
paśuṣābhyām |
पशुषाभिः
paśuṣābhiḥ |
Dative |
पशुषायै
paśuṣāyai |
पशुषाभ्याम्
paśuṣābhyām |
पशुषाभ्यः
paśuṣābhyaḥ |
Ablative |
पशुषायाः
paśuṣāyāḥ |
पशुषाभ्याम्
paśuṣābhyām |
पशुषाभ्यः
paśuṣābhyaḥ |
Genitive |
पशुषायाः
paśuṣāyāḥ |
पशुषयोः
paśuṣayoḥ |
पशुषाणाम्
paśuṣāṇām |
Locative |
पशुषायाम्
paśuṣāyām |
पशुषयोः
paśuṣayoḥ |
पशुषासु
paśuṣāsu |