Sanskrit tools

Sanskrit declension


Declension of पशुषा paśuṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुषा paśuṣā
पशुषे paśuṣe
पशुषाः paśuṣāḥ
Vocative पशुषे paśuṣe
पशुषे paśuṣe
पशुषाः paśuṣāḥ
Accusative पशुषाम् paśuṣām
पशुषे paśuṣe
पशुषाः paśuṣāḥ
Instrumental पशुषया paśuṣayā
पशुषाभ्याम् paśuṣābhyām
पशुषाभिः paśuṣābhiḥ
Dative पशुषायै paśuṣāyai
पशुषाभ्याम् paśuṣābhyām
पशुषाभ्यः paśuṣābhyaḥ
Ablative पशुषायाः paśuṣāyāḥ
पशुषाभ्याम् paśuṣābhyām
पशुषाभ्यः paśuṣābhyaḥ
Genitive पशुषायाः paśuṣāyāḥ
पशुषयोः paśuṣayoḥ
पशुषाणाम् paśuṣāṇām
Locative पशुषायाम् paśuṣāyām
पशुषयोः paśuṣayoḥ
पशुषासु paśuṣāsu