Singular | Dual | Plural | |
Nominativo |
पशुषा
paśuṣā |
पशुषे
paśuṣe |
पशुषाः
paśuṣāḥ |
Vocativo |
पशुषे
paśuṣe |
पशुषे
paśuṣe |
पशुषाः
paśuṣāḥ |
Acusativo |
पशुषाम्
paśuṣām |
पशुषे
paśuṣe |
पशुषाः
paśuṣāḥ |
Instrumental |
पशुषया
paśuṣayā |
पशुषाभ्याम्
paśuṣābhyām |
पशुषाभिः
paśuṣābhiḥ |
Dativo |
पशुषायै
paśuṣāyai |
पशुषाभ्याम्
paśuṣābhyām |
पशुषाभ्यः
paśuṣābhyaḥ |
Ablativo |
पशुषायाः
paśuṣāyāḥ |
पशुषाभ्याम्
paśuṣābhyām |
पशुषाभ्यः
paśuṣābhyaḥ |
Genitivo |
पशुषायाः
paśuṣāyāḥ |
पशुषयोः
paśuṣayoḥ |
पशुषाणाम्
paśuṣāṇām |
Locativo |
पशुषायाम्
paśuṣāyām |
पशुषयोः
paśuṣayoḥ |
पशुषासु
paśuṣāsu |