Sanskrit tools

Sanskrit declension


Declension of पशुषद् paśuṣad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative पशुषत् paśuṣat
पशुषदौ paśuṣadau
पशुषदः paśuṣadaḥ
Vocative पशुषत् paśuṣat
पशुषदौ paśuṣadau
पशुषदः paśuṣadaḥ
Accusative पशुषदम् paśuṣadam
पशुषदौ paśuṣadau
पशुषदः paśuṣadaḥ
Instrumental पशुषदा paśuṣadā
पशुषद्भ्याम् paśuṣadbhyām
पशुषद्भिः paśuṣadbhiḥ
Dative पशुषदे paśuṣade
पशुषद्भ्याम् paśuṣadbhyām
पशुषद्भ्यः paśuṣadbhyaḥ
Ablative पशुषदः paśuṣadaḥ
पशुषद्भ्याम् paśuṣadbhyām
पशुषद्भ्यः paśuṣadbhyaḥ
Genitive पशुषदः paśuṣadaḥ
पशुषदोः paśuṣadoḥ
पशुषदाम् paśuṣadām
Locative पशुषदि paśuṣadi
पशुषदोः paśuṣadoḥ
पशुषत्सु paśuṣatsu