Singular | Dual | Plural | |
Nominativo |
पशुषत्
paśuṣat |
पशुषदौ
paśuṣadau |
पशुषदः
paśuṣadaḥ |
Vocativo |
पशुषत्
paśuṣat |
पशुषदौ
paśuṣadau |
पशुषदः
paśuṣadaḥ |
Acusativo |
पशुषदम्
paśuṣadam |
पशुषदौ
paśuṣadau |
पशुषदः
paśuṣadaḥ |
Instrumental |
पशुषदा
paśuṣadā |
पशुषद्भ्याम्
paśuṣadbhyām |
पशुषद्भिः
paśuṣadbhiḥ |
Dativo |
पशुषदे
paśuṣade |
पशुषद्भ्याम्
paśuṣadbhyām |
पशुषद्भ्यः
paśuṣadbhyaḥ |
Ablativo |
पशुषदः
paśuṣadaḥ |
पशुषद्भ्याम्
paśuṣadbhyām |
पशुषद्भ्यः
paśuṣadbhyaḥ |
Genitivo |
पशुषदः
paśuṣadaḥ |
पशुषदोः
paśuṣadoḥ |
पशुषदाम्
paśuṣadām |
Locativo |
पशुषदि
paśuṣadi |
पशुषदोः
paśuṣadoḥ |
पशुषत्सु
paśuṣatsu |