Singular | Dual | Plural | |
Nominative |
पशुष्ठः
paśuṣṭhaḥ |
पशुष्ठौ
paśuṣṭhau |
पशुष्ठाः
paśuṣṭhāḥ |
Vocative |
पशुष्ठ
paśuṣṭha |
पशुष्ठौ
paśuṣṭhau |
पशुष्ठाः
paśuṣṭhāḥ |
Accusative |
पशुष्ठम्
paśuṣṭham |
पशुष्ठौ
paśuṣṭhau |
पशुष्ठान्
paśuṣṭhān |
Instrumental |
पशुष्ठेन
paśuṣṭhena |
पशुष्ठाभ्याम्
paśuṣṭhābhyām |
पशुष्ठैः
paśuṣṭhaiḥ |
Dative |
पशुष्ठाय
paśuṣṭhāya |
पशुष्ठाभ्याम्
paśuṣṭhābhyām |
पशुष्ठेभ्यः
paśuṣṭhebhyaḥ |
Ablative |
पशुष्ठात्
paśuṣṭhāt |
पशुष्ठाभ्याम्
paśuṣṭhābhyām |
पशुष्ठेभ्यः
paśuṣṭhebhyaḥ |
Genitive |
पशुष्ठस्य
paśuṣṭhasya |
पशुष्ठयोः
paśuṣṭhayoḥ |
पशुष्ठानाम्
paśuṣṭhānām |
Locative |
पशुष्ठे
paśuṣṭhe |
पशुष्ठयोः
paśuṣṭhayoḥ |
पशुष्ठेषु
paśuṣṭheṣu |