Sanskrit tools

Sanskrit declension


Declension of पशुष्ठ paśuṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुष्ठः paśuṣṭhaḥ
पशुष्ठौ paśuṣṭhau
पशुष्ठाः paśuṣṭhāḥ
Vocative पशुष्ठ paśuṣṭha
पशुष्ठौ paśuṣṭhau
पशुष्ठाः paśuṣṭhāḥ
Accusative पशुष्ठम् paśuṣṭham
पशुष्ठौ paśuṣṭhau
पशुष्ठान् paśuṣṭhān
Instrumental पशुष्ठेन paśuṣṭhena
पशुष्ठाभ्याम् paśuṣṭhābhyām
पशुष्ठैः paśuṣṭhaiḥ
Dative पशुष्ठाय paśuṣṭhāya
पशुष्ठाभ्याम् paśuṣṭhābhyām
पशुष्ठेभ्यः paśuṣṭhebhyaḥ
Ablative पशुष्ठात् paśuṣṭhāt
पशुष्ठाभ्याम् paśuṣṭhābhyām
पशुष्ठेभ्यः paśuṣṭhebhyaḥ
Genitive पशुष्ठस्य paśuṣṭhasya
पशुष्ठयोः paśuṣṭhayoḥ
पशुष्ठानाम् paśuṣṭhānām
Locative पशुष्ठे paśuṣṭhe
पशुष्ठयोः paśuṣṭhayoḥ
पशुष्ठेषु paśuṣṭheṣu