Singular | Dual | Plural | |
Nominativo |
पशुष्ठः
paśuṣṭhaḥ |
पशुष्ठौ
paśuṣṭhau |
पशुष्ठाः
paśuṣṭhāḥ |
Vocativo |
पशुष्ठ
paśuṣṭha |
पशुष्ठौ
paśuṣṭhau |
पशुष्ठाः
paśuṣṭhāḥ |
Acusativo |
पशुष्ठम्
paśuṣṭham |
पशुष्ठौ
paśuṣṭhau |
पशुष्ठान्
paśuṣṭhān |
Instrumental |
पशुष्ठेन
paśuṣṭhena |
पशुष्ठाभ्याम्
paśuṣṭhābhyām |
पशुष्ठैः
paśuṣṭhaiḥ |
Dativo |
पशुष्ठाय
paśuṣṭhāya |
पशुष्ठाभ्याम्
paśuṣṭhābhyām |
पशुष्ठेभ्यः
paśuṣṭhebhyaḥ |
Ablativo |
पशुष्ठात्
paśuṣṭhāt |
पशुष्ठाभ्याम्
paśuṣṭhābhyām |
पशुष्ठेभ्यः
paśuṣṭhebhyaḥ |
Genitivo |
पशुष्ठस्य
paśuṣṭhasya |
पशुष्ठयोः
paśuṣṭhayoḥ |
पशुष्ठानाम्
paśuṣṭhānām |
Locativo |
पशुष्ठे
paśuṣṭhe |
पशुष्ठयोः
paśuṣṭhayoḥ |
पशुष्ठेषु
paśuṣṭheṣu |