Singular | Dual | Plural | |
Nominative |
पशुसनिः
paśusaniḥ |
पशुसनी
paśusanī |
पशुसनयः
paśusanayaḥ |
Vocative |
पशुसने
paśusane |
पशुसनी
paśusanī |
पशुसनयः
paśusanayaḥ |
Accusative |
पशुसनिम्
paśusanim |
पशुसनी
paśusanī |
पशुसनीः
paśusanīḥ |
Instrumental |
पशुसन्या
paśusanyā |
पशुसनिभ्याम्
paśusanibhyām |
पशुसनिभिः
paśusanibhiḥ |
Dative |
पशुसनये
paśusanaye पशुसन्यै paśusanyai |
पशुसनिभ्याम्
paśusanibhyām |
पशुसनिभ्यः
paśusanibhyaḥ |
Ablative |
पशुसनेः
paśusaneḥ पशुसन्याः paśusanyāḥ |
पशुसनिभ्याम्
paśusanibhyām |
पशुसनिभ्यः
paśusanibhyaḥ |
Genitive |
पशुसनेः
paśusaneḥ पशुसन्याः paśusanyāḥ |
पशुसन्योः
paśusanyoḥ |
पशुसनीनाम्
paśusanīnām |
Locative |
पशुसनौ
paśusanau पशुसन्याम् paśusanyām |
पशुसन्योः
paśusanyoḥ |
पशुसनिषु
paśusaniṣu |