Singular | Dual | Plural | |
Nominativo |
पशुसनिः
paśusaniḥ |
पशुसनी
paśusanī |
पशुसनयः
paśusanayaḥ |
Vocativo |
पशुसने
paśusane |
पशुसनी
paśusanī |
पशुसनयः
paśusanayaḥ |
Acusativo |
पशुसनिम्
paśusanim |
पशुसनी
paśusanī |
पशुसनीः
paśusanīḥ |
Instrumental |
पशुसन्या
paśusanyā |
पशुसनिभ्याम्
paśusanibhyām |
पशुसनिभिः
paśusanibhiḥ |
Dativo |
पशुसनये
paśusanaye पशुसन्यै paśusanyai |
पशुसनिभ्याम्
paśusanibhyām |
पशुसनिभ्यः
paśusanibhyaḥ |
Ablativo |
पशुसनेः
paśusaneḥ पशुसन्याः paśusanyāḥ |
पशुसनिभ्याम्
paśusanibhyām |
पशुसनिभ्यः
paśusanibhyaḥ |
Genitivo |
पशुसनेः
paśusaneḥ पशुसन्याः paśusanyāḥ |
पशुसन्योः
paśusanyoḥ |
पशुसनीनाम्
paśusanīnām |
Locativo |
पशुसनौ
paśusanau पशुसन्याम् paśusanyām |
पशुसन्योः
paśusanyoḥ |
पशुसनिषु
paśusaniṣu |