Sanskrit tools

Sanskrit declension


Declension of पशुसमाम्नायिक paśusamāmnāyika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुसमाम्नायिकः paśusamāmnāyikaḥ
पशुसमाम्नायिकौ paśusamāmnāyikau
पशुसमाम्नायिकाः paśusamāmnāyikāḥ
Vocative पशुसमाम्नायिक paśusamāmnāyika
पशुसमाम्नायिकौ paśusamāmnāyikau
पशुसमाम्नायिकाः paśusamāmnāyikāḥ
Accusative पशुसमाम्नायिकम् paśusamāmnāyikam
पशुसमाम्नायिकौ paśusamāmnāyikau
पशुसमाम्नायिकान् paśusamāmnāyikān
Instrumental पशुसमाम्नायिकेन paśusamāmnāyikena
पशुसमाम्नायिकाभ्याम् paśusamāmnāyikābhyām
पशुसमाम्नायिकैः paśusamāmnāyikaiḥ
Dative पशुसमाम्नायिकाय paśusamāmnāyikāya
पशुसमाम्नायिकाभ्याम् paśusamāmnāyikābhyām
पशुसमाम्नायिकेभ्यः paśusamāmnāyikebhyaḥ
Ablative पशुसमाम्नायिकात् paśusamāmnāyikāt
पशुसमाम्नायिकाभ्याम् paśusamāmnāyikābhyām
पशुसमाम्नायिकेभ्यः paśusamāmnāyikebhyaḥ
Genitive पशुसमाम्नायिकस्य paśusamāmnāyikasya
पशुसमाम्नायिकयोः paśusamāmnāyikayoḥ
पशुसमाम्नायिकानाम् paśusamāmnāyikānām
Locative पशुसमाम्नायिके paśusamāmnāyike
पशुसमाम्नायिकयोः paśusamāmnāyikayoḥ
पशुसमाम्नायिकेषु paśusamāmnāyikeṣu