| Singular | Dual | Plural |
Nominativo |
पशुसमाम्नायिकः
paśusamāmnāyikaḥ
|
पशुसमाम्नायिकौ
paśusamāmnāyikau
|
पशुसमाम्नायिकाः
paśusamāmnāyikāḥ
|
Vocativo |
पशुसमाम्नायिक
paśusamāmnāyika
|
पशुसमाम्नायिकौ
paśusamāmnāyikau
|
पशुसमाम्नायिकाः
paśusamāmnāyikāḥ
|
Acusativo |
पशुसमाम्नायिकम्
paśusamāmnāyikam
|
पशुसमाम्नायिकौ
paśusamāmnāyikau
|
पशुसमाम्नायिकान्
paśusamāmnāyikān
|
Instrumental |
पशुसमाम्नायिकेन
paśusamāmnāyikena
|
पशुसमाम्नायिकाभ्याम्
paśusamāmnāyikābhyām
|
पशुसमाम्नायिकैः
paśusamāmnāyikaiḥ
|
Dativo |
पशुसमाम्नायिकाय
paśusamāmnāyikāya
|
पशुसमाम्नायिकाभ्याम्
paśusamāmnāyikābhyām
|
पशुसमाम्नायिकेभ्यः
paśusamāmnāyikebhyaḥ
|
Ablativo |
पशुसमाम्नायिकात्
paśusamāmnāyikāt
|
पशुसमाम्नायिकाभ्याम्
paśusamāmnāyikābhyām
|
पशुसमाम्नायिकेभ्यः
paśusamāmnāyikebhyaḥ
|
Genitivo |
पशुसमाम्नायिकस्य
paśusamāmnāyikasya
|
पशुसमाम्नायिकयोः
paśusamāmnāyikayoḥ
|
पशुसमाम्नायिकानाम्
paśusamāmnāyikānām
|
Locativo |
पशुसमाम्नायिके
paśusamāmnāyike
|
पशुसमाम्नायिकयोः
paśusamāmnāyikayoḥ
|
पशुसमाम्नायिकेषु
paśusamāmnāyikeṣu
|