Sanskrit tools

Sanskrit declension


Declension of पशुसमाम्नायिका paśusamāmnāyikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुसमाम्नायिका paśusamāmnāyikā
पशुसमाम्नायिके paśusamāmnāyike
पशुसमाम्नायिकाः paśusamāmnāyikāḥ
Vocative पशुसमाम्नायिके paśusamāmnāyike
पशुसमाम्नायिके paśusamāmnāyike
पशुसमाम्नायिकाः paśusamāmnāyikāḥ
Accusative पशुसमाम्नायिकाम् paśusamāmnāyikām
पशुसमाम्नायिके paśusamāmnāyike
पशुसमाम्नायिकाः paśusamāmnāyikāḥ
Instrumental पशुसमाम्नायिकया paśusamāmnāyikayā
पशुसमाम्नायिकाभ्याम् paśusamāmnāyikābhyām
पशुसमाम्नायिकाभिः paśusamāmnāyikābhiḥ
Dative पशुसमाम्नायिकायै paśusamāmnāyikāyai
पशुसमाम्नायिकाभ्याम् paśusamāmnāyikābhyām
पशुसमाम्नायिकाभ्यः paśusamāmnāyikābhyaḥ
Ablative पशुसमाम्नायिकायाः paśusamāmnāyikāyāḥ
पशुसमाम्नायिकाभ्याम् paśusamāmnāyikābhyām
पशुसमाम्नायिकाभ्यः paśusamāmnāyikābhyaḥ
Genitive पशुसमाम्नायिकायाः paśusamāmnāyikāyāḥ
पशुसमाम्नायिकयोः paśusamāmnāyikayoḥ
पशुसमाम्नायिकानाम् paśusamāmnāyikānām
Locative पशुसमाम्नायिकायाम् paśusamāmnāyikāyām
पशुसमाम्नायिकयोः paśusamāmnāyikayoḥ
पशुसमाम्नायिकासु paśusamāmnāyikāsu