| Singular | Dual | Plural |
Nominativo |
पशुसमाम्नायिका
paśusamāmnāyikā
|
पशुसमाम्नायिके
paśusamāmnāyike
|
पशुसमाम्नायिकाः
paśusamāmnāyikāḥ
|
Vocativo |
पशुसमाम्नायिके
paśusamāmnāyike
|
पशुसमाम्नायिके
paśusamāmnāyike
|
पशुसमाम्नायिकाः
paśusamāmnāyikāḥ
|
Acusativo |
पशुसमाम्नायिकाम्
paśusamāmnāyikām
|
पशुसमाम्नायिके
paśusamāmnāyike
|
पशुसमाम्नायिकाः
paśusamāmnāyikāḥ
|
Instrumental |
पशुसमाम्नायिकया
paśusamāmnāyikayā
|
पशुसमाम्नायिकाभ्याम्
paśusamāmnāyikābhyām
|
पशुसमाम्नायिकाभिः
paśusamāmnāyikābhiḥ
|
Dativo |
पशुसमाम्नायिकायै
paśusamāmnāyikāyai
|
पशुसमाम्नायिकाभ्याम्
paśusamāmnāyikābhyām
|
पशुसमाम्नायिकाभ्यः
paśusamāmnāyikābhyaḥ
|
Ablativo |
पशुसमाम्नायिकायाः
paśusamāmnāyikāyāḥ
|
पशुसमाम्नायिकाभ्याम्
paśusamāmnāyikābhyām
|
पशुसमाम्नायिकाभ्यः
paśusamāmnāyikābhyaḥ
|
Genitivo |
पशुसमाम्नायिकायाः
paśusamāmnāyikāyāḥ
|
पशुसमाम्नायिकयोः
paśusamāmnāyikayoḥ
|
पशुसमाम्नायिकानाम्
paśusamāmnāyikānām
|
Locativo |
पशुसमाम्नायिकायाम्
paśusamāmnāyikāyām
|
पशुसमाम्नायिकयोः
paśusamāmnāyikayoḥ
|
पशुसमाम्नायिकासु
paśusamāmnāyikāsu
|