Sanskrit tools

Sanskrit declension


Declension of पशुसम्भव paśusambhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुसम्भवः paśusambhavaḥ
पशुसम्भवौ paśusambhavau
पशुसम्भवाः paśusambhavāḥ
Vocative पशुसम्भव paśusambhava
पशुसम्भवौ paśusambhavau
पशुसम्भवाः paśusambhavāḥ
Accusative पशुसम्भवम् paśusambhavam
पशुसम्भवौ paśusambhavau
पशुसम्भवान् paśusambhavān
Instrumental पशुसम्भवेन paśusambhavena
पशुसम्भवाभ्याम् paśusambhavābhyām
पशुसम्भवैः paśusambhavaiḥ
Dative पशुसम्भवाय paśusambhavāya
पशुसम्भवाभ्याम् paśusambhavābhyām
पशुसम्भवेभ्यः paśusambhavebhyaḥ
Ablative पशुसम्भवात् paśusambhavāt
पशुसम्भवाभ्याम् paśusambhavābhyām
पशुसम्भवेभ्यः paśusambhavebhyaḥ
Genitive पशुसम्भवस्य paśusambhavasya
पशुसम्भवयोः paśusambhavayoḥ
पशुसम्भवानाम् paśusambhavānām
Locative पशुसम्भवे paśusambhave
पशुसम्भवयोः paśusambhavayoḥ
पशुसम्भवेषु paśusambhaveṣu