| Singular | Dual | Plural |
Nominativo |
पशुसम्भवः
paśusambhavaḥ
|
पशुसम्भवौ
paśusambhavau
|
पशुसम्भवाः
paśusambhavāḥ
|
Vocativo |
पशुसम्भव
paśusambhava
|
पशुसम्भवौ
paśusambhavau
|
पशुसम्भवाः
paśusambhavāḥ
|
Acusativo |
पशुसम्भवम्
paśusambhavam
|
पशुसम्भवौ
paśusambhavau
|
पशुसम्भवान्
paśusambhavān
|
Instrumental |
पशुसम्भवेन
paśusambhavena
|
पशुसम्भवाभ्याम्
paśusambhavābhyām
|
पशुसम्भवैः
paśusambhavaiḥ
|
Dativo |
पशुसम्भवाय
paśusambhavāya
|
पशुसम्भवाभ्याम्
paśusambhavābhyām
|
पशुसम्भवेभ्यः
paśusambhavebhyaḥ
|
Ablativo |
पशुसम्भवात्
paśusambhavāt
|
पशुसम्भवाभ्याम्
paśusambhavābhyām
|
पशुसम्भवेभ्यः
paśusambhavebhyaḥ
|
Genitivo |
पशुसम्भवस्य
paśusambhavasya
|
पशुसम्भवयोः
paśusambhavayoḥ
|
पशुसम्भवानाम्
paśusambhavānām
|
Locativo |
पशुसम्भवे
paśusambhave
|
पशुसम्भवयोः
paśusambhavayoḥ
|
पशुसम्भवेषु
paśusambhaveṣu
|