Sanskrit tools

Sanskrit declension


Declension of पशुसम्भवा paśusambhavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुसम्भवा paśusambhavā
पशुसम्भवे paśusambhave
पशुसम्भवाः paśusambhavāḥ
Vocative पशुसम्भवे paśusambhave
पशुसम्भवे paśusambhave
पशुसम्भवाः paśusambhavāḥ
Accusative पशुसम्भवाम् paśusambhavām
पशुसम्भवे paśusambhave
पशुसम्भवाः paśusambhavāḥ
Instrumental पशुसम्भवया paśusambhavayā
पशुसम्भवाभ्याम् paśusambhavābhyām
पशुसम्भवाभिः paśusambhavābhiḥ
Dative पशुसम्भवायै paśusambhavāyai
पशुसम्भवाभ्याम् paśusambhavābhyām
पशुसम्भवाभ्यः paśusambhavābhyaḥ
Ablative पशुसम्भवायाः paśusambhavāyāḥ
पशुसम्भवाभ्याम् paśusambhavābhyām
पशुसम्भवाभ्यः paśusambhavābhyaḥ
Genitive पशुसम्भवायाः paśusambhavāyāḥ
पशुसम्भवयोः paśusambhavayoḥ
पशुसम्भवानाम् paśusambhavānām
Locative पशुसम्भवायाम् paśusambhavāyām
पशुसम्भवयोः paśusambhavayoḥ
पशुसम्भवासु paśusambhavāsu