| Singular | Dual | Plural |
Nominativo |
पशुसम्भवा
paśusambhavā
|
पशुसम्भवे
paśusambhave
|
पशुसम्भवाः
paśusambhavāḥ
|
Vocativo |
पशुसम्भवे
paśusambhave
|
पशुसम्भवे
paśusambhave
|
पशुसम्भवाः
paśusambhavāḥ
|
Acusativo |
पशुसम्भवाम्
paśusambhavām
|
पशुसम्भवे
paśusambhave
|
पशुसम्भवाः
paśusambhavāḥ
|
Instrumental |
पशुसम्भवया
paśusambhavayā
|
पशुसम्भवाभ्याम्
paśusambhavābhyām
|
पशुसम्भवाभिः
paśusambhavābhiḥ
|
Dativo |
पशुसम्भवायै
paśusambhavāyai
|
पशुसम्भवाभ्याम्
paśusambhavābhyām
|
पशुसम्भवाभ्यः
paśusambhavābhyaḥ
|
Ablativo |
पशुसम्भवायाः
paśusambhavāyāḥ
|
पशुसम्भवाभ्याम्
paśusambhavābhyām
|
पशुसम्भवाभ्यः
paśusambhavābhyaḥ
|
Genitivo |
पशुसम्भवायाः
paśusambhavāyāḥ
|
पशुसम्भवयोः
paśusambhavayoḥ
|
पशुसम्भवानाम्
paśusambhavānām
|
Locativo |
पशुसम्भवायाम्
paśusambhavāyām
|
पशुसम्भवयोः
paśusambhavayoḥ
|
पशुसम्भवासु
paśusambhavāsu
|