| Singular | Dual | Plural |
Nominative |
पशुसाधनी
paśusādhanī
|
पशुसाधन्यौ
paśusādhanyau
|
पशुसाधन्यः
paśusādhanyaḥ
|
Vocative |
पशुसाधनि
paśusādhani
|
पशुसाधन्यौ
paśusādhanyau
|
पशुसाधन्यः
paśusādhanyaḥ
|
Accusative |
पशुसाधनीम्
paśusādhanīm
|
पशुसाधन्यौ
paśusādhanyau
|
पशुसाधनीः
paśusādhanīḥ
|
Instrumental |
पशुसाधन्या
paśusādhanyā
|
पशुसाधनीभ्याम्
paśusādhanībhyām
|
पशुसाधनीभिः
paśusādhanībhiḥ
|
Dative |
पशुसाधन्यै
paśusādhanyai
|
पशुसाधनीभ्याम्
paśusādhanībhyām
|
पशुसाधनीभ्यः
paśusādhanībhyaḥ
|
Ablative |
पशुसाधन्याः
paśusādhanyāḥ
|
पशुसाधनीभ्याम्
paśusādhanībhyām
|
पशुसाधनीभ्यः
paśusādhanībhyaḥ
|
Genitive |
पशुसाधन्याः
paśusādhanyāḥ
|
पशुसाधन्योः
paśusādhanyoḥ
|
पशुसाधनीनाम्
paśusādhanīnām
|
Locative |
पशुसाधन्याम्
paśusādhanyām
|
पशुसाधन्योः
paśusādhanyoḥ
|
पशुसाधनीषु
paśusādhanīṣu
|