Sanskrit tools

Sanskrit declension


Declension of पशुहन् paśuhan, m.

Reference(s): Müller p. 91, §202 - .
SingularDualPlural
Nominative पशुहा paśuhā
पशुहनौ paśuhanau
पशुहनः paśuhanaḥ
Vocative पशुहन् paśuhan
पशुहनौ paśuhanau
पशुहनः paśuhanaḥ
Accusative पशुहनम् paśuhanam
पशुहनौ paśuhanau
पशुघ्नः paśughnaḥ
Instrumental पशुघ्ना paśughnā
पशुहभ्याम् paśuhabhyām
पशुहभिः paśuhabhiḥ
Dative पशुघ्ने paśughne
पशुहभ्याम् paśuhabhyām
पशुहभ्यः paśuhabhyaḥ
Ablative पशुघ्नः paśughnaḥ
पशुहभ्याम् paśuhabhyām
पशुहभ्यः paśuhabhyaḥ
Genitive पशुघ्नः paśughnaḥ
पशुघ्नोः paśughnoḥ
पशुघ्नाम् paśughnām
Locative पशुघ्नि paśughni
पशुहनि paśuhani
पशुघ्नोः paśughnoḥ
पशुहसु paśuhasu