Singular | Dual | Plural | |
Nominativo |
पशुहा
paśuhā |
पशुहनौ
paśuhanau |
पशुहनः
paśuhanaḥ |
Vocativo |
पशुहन्
paśuhan |
पशुहनौ
paśuhanau |
पशुहनः
paśuhanaḥ |
Acusativo |
पशुहनम्
paśuhanam |
पशुहनौ
paśuhanau |
पशुघ्नः
paśughnaḥ |
Instrumental |
पशुघ्ना
paśughnā |
पशुहभ्याम्
paśuhabhyām |
पशुहभिः
paśuhabhiḥ |
Dativo |
पशुघ्ने
paśughne |
पशुहभ्याम्
paśuhabhyām |
पशुहभ्यः
paśuhabhyaḥ |
Ablativo |
पशुघ्नः
paśughnaḥ |
पशुहभ्याम्
paśuhabhyām |
पशुहभ्यः
paśuhabhyaḥ |
Genitivo |
पशुघ्नः
paśughnaḥ |
पशुघ्नोः
paśughnoḥ |
पशुघ्नाम्
paśughnām |
Locativo |
पशुघ्नि
paśughni पशुहनि paśuhani |
पशुघ्नोः
paśughnoḥ |
पशुहसु
paśuhasu |