Sanskrit tools

Sanskrit declension


Declension of पशुहन् paśuhan, n.

Reference(s): Müller p. 91, §202 - .
SingularDualPlural
Nominative पशुह paśuha
पशुघ्नी paśughnī
पशुहानि paśuhāni
Vocative पशुह paśuha
पशुहन् paśuhan
पशुघ्नी paśughnī
पशुहानि paśuhāni
Accusative पशुह paśuha
पशुघ्नी paśughnī
पशुहानि paśuhāni
Instrumental पशुघ्ना paśughnā
पशुहभ्याम् paśuhabhyām
पशुहभिः paśuhabhiḥ
Dative पशुघ्ने paśughne
पशुहभ्याम् paśuhabhyām
पशुहभ्यः paśuhabhyaḥ
Ablative पशुघ्नः paśughnaḥ
पशुहभ्याम् paśuhabhyām
पशुहभ्यः paśuhabhyaḥ
Genitive पशुघ्नः paśughnaḥ
पशुघ्नोः paśughnoḥ
पशुघ्नाम् paśughnām
Locative पशुघ्नि paśughni
पशुहनि paśuhani
पशुघ्नोः paśughnoḥ
पशुहसु paśuhasu