Singular | Dual | Plural | |
Nominativo |
पशुह
paśuha |
पशुघ्नी
paśughnī |
पशुहानि
paśuhāni |
Vocativo |
पशुह
paśuha पशुहन् paśuhan |
पशुघ्नी
paśughnī |
पशुहानि
paśuhāni |
Acusativo |
पशुह
paśuha |
पशुघ्नी
paśughnī |
पशुहानि
paśuhāni |
Instrumental |
पशुघ्ना
paśughnā |
पशुहभ्याम्
paśuhabhyām |
पशुहभिः
paśuhabhiḥ |
Dativo |
पशुघ्ने
paśughne |
पशुहभ्याम्
paśuhabhyām |
पशुहभ्यः
paśuhabhyaḥ |
Ablativo |
पशुघ्नः
paśughnaḥ |
पशुहभ्याम्
paśuhabhyām |
पशुहभ्यः
paśuhabhyaḥ |
Genitivo |
पशुघ्नः
paśughnaḥ |
पशुघ्नोः
paśughnoḥ |
पशुघ्नाम्
paśughnām |
Locativo |
पशुघ्नि
paśughni पशुहनि paśuhani |
पशुघ्नोः
paśughnoḥ |
पशुहसु
paśuhasu |