Sanskrit tools

Sanskrit declension


Declension of पशुहौत्रप्रयोग paśuhautraprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुहौत्रप्रयोगः paśuhautraprayogaḥ
पशुहौत्रप्रयोगौ paśuhautraprayogau
पशुहौत्रप्रयोगाः paśuhautraprayogāḥ
Vocative पशुहौत्रप्रयोग paśuhautraprayoga
पशुहौत्रप्रयोगौ paśuhautraprayogau
पशुहौत्रप्रयोगाः paśuhautraprayogāḥ
Accusative पशुहौत्रप्रयोगम् paśuhautraprayogam
पशुहौत्रप्रयोगौ paśuhautraprayogau
पशुहौत्रप्रयोगान् paśuhautraprayogān
Instrumental पशुहौत्रप्रयोगेण paśuhautraprayogeṇa
पशुहौत्रप्रयोगाभ्याम् paśuhautraprayogābhyām
पशुहौत्रप्रयोगैः paśuhautraprayogaiḥ
Dative पशुहौत्रप्रयोगाय paśuhautraprayogāya
पशुहौत्रप्रयोगाभ्याम् paśuhautraprayogābhyām
पशुहौत्रप्रयोगेभ्यः paśuhautraprayogebhyaḥ
Ablative पशुहौत्रप्रयोगात् paśuhautraprayogāt
पशुहौत्रप्रयोगाभ्याम् paśuhautraprayogābhyām
पशुहौत्रप्रयोगेभ्यः paśuhautraprayogebhyaḥ
Genitive पशुहौत्रप्रयोगस्य paśuhautraprayogasya
पशुहौत्रप्रयोगयोः paśuhautraprayogayoḥ
पशुहौत्रप्रयोगाणाम् paśuhautraprayogāṇām
Locative पशुहौत्रप्रयोगे paśuhautraprayoge
पशुहौत्रप्रयोगयोः paśuhautraprayogayoḥ
पशुहौत्रप्रयोगेषु paśuhautraprayogeṣu