| Singular | Dual | Plural |
Nominativo |
पशुहौत्रप्रयोगः
paśuhautraprayogaḥ
|
पशुहौत्रप्रयोगौ
paśuhautraprayogau
|
पशुहौत्रप्रयोगाः
paśuhautraprayogāḥ
|
Vocativo |
पशुहौत्रप्रयोग
paśuhautraprayoga
|
पशुहौत्रप्रयोगौ
paśuhautraprayogau
|
पशुहौत्रप्रयोगाः
paśuhautraprayogāḥ
|
Acusativo |
पशुहौत्रप्रयोगम्
paśuhautraprayogam
|
पशुहौत्रप्रयोगौ
paśuhautraprayogau
|
पशुहौत्रप्रयोगान्
paśuhautraprayogān
|
Instrumental |
पशुहौत्रप्रयोगेण
paśuhautraprayogeṇa
|
पशुहौत्रप्रयोगाभ्याम्
paśuhautraprayogābhyām
|
पशुहौत्रप्रयोगैः
paśuhautraprayogaiḥ
|
Dativo |
पशुहौत्रप्रयोगाय
paśuhautraprayogāya
|
पशुहौत्रप्रयोगाभ्याम्
paśuhautraprayogābhyām
|
पशुहौत्रप्रयोगेभ्यः
paśuhautraprayogebhyaḥ
|
Ablativo |
पशुहौत्रप्रयोगात्
paśuhautraprayogāt
|
पशुहौत्रप्रयोगाभ्याम्
paśuhautraprayogābhyām
|
पशुहौत्रप्रयोगेभ्यः
paśuhautraprayogebhyaḥ
|
Genitivo |
पशुहौत्रप्रयोगस्य
paśuhautraprayogasya
|
पशुहौत्रप्रयोगयोः
paśuhautraprayogayoḥ
|
पशुहौत्रप्रयोगाणाम्
paśuhautraprayogāṇām
|
Locativo |
पशुहौत्रप्रयोगे
paśuhautraprayoge
|
पशुहौत्रप्रयोगयोः
paśuhautraprayogayoḥ
|
पशुहौत्रप्रयोगेषु
paśuhautraprayogeṣu
|