| Singular | Dual | Plural |
Nominative |
पशूद्भवा
paśūdbhavā
|
पशूद्भवे
paśūdbhave
|
पशूद्भवाः
paśūdbhavāḥ
|
Vocative |
पशूद्भवे
paśūdbhave
|
पशूद्भवे
paśūdbhave
|
पशूद्भवाः
paśūdbhavāḥ
|
Accusative |
पशूद्भवाम्
paśūdbhavām
|
पशूद्भवे
paśūdbhave
|
पशूद्भवाः
paśūdbhavāḥ
|
Instrumental |
पशूद्भवया
paśūdbhavayā
|
पशूद्भवाभ्याम्
paśūdbhavābhyām
|
पशूद्भवाभिः
paśūdbhavābhiḥ
|
Dative |
पशूद्भवायै
paśūdbhavāyai
|
पशूद्भवाभ्याम्
paśūdbhavābhyām
|
पशूद्भवाभ्यः
paśūdbhavābhyaḥ
|
Ablative |
पशूद्भवायाः
paśūdbhavāyāḥ
|
पशूद्भवाभ्याम्
paśūdbhavābhyām
|
पशूद्भवाभ्यः
paśūdbhavābhyaḥ
|
Genitive |
पशूद्भवायाः
paśūdbhavāyāḥ
|
पशूद्भवयोः
paśūdbhavayoḥ
|
पशूद्भवानाम्
paśūdbhavānām
|
Locative |
पशूद्भवायाम्
paśūdbhavāyām
|
पशूद्भवयोः
paśūdbhavayoḥ
|
पशूद्भवासु
paśūdbhavāsu
|