Sanskrit tools

Sanskrit declension


Declension of पशूद्भवा paśūdbhavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशूद्भवा paśūdbhavā
पशूद्भवे paśūdbhave
पशूद्भवाः paśūdbhavāḥ
Vocative पशूद्भवे paśūdbhave
पशूद्भवे paśūdbhave
पशूद्भवाः paśūdbhavāḥ
Accusative पशूद्भवाम् paśūdbhavām
पशूद्भवे paśūdbhave
पशूद्भवाः paśūdbhavāḥ
Instrumental पशूद्भवया paśūdbhavayā
पशूद्भवाभ्याम् paśūdbhavābhyām
पशूद्भवाभिः paśūdbhavābhiḥ
Dative पशूद्भवायै paśūdbhavāyai
पशूद्भवाभ्याम् paśūdbhavābhyām
पशूद्भवाभ्यः paśūdbhavābhyaḥ
Ablative पशूद्भवायाः paśūdbhavāyāḥ
पशूद्भवाभ्याम् paśūdbhavābhyām
पशूद्भवाभ्यः paśūdbhavābhyaḥ
Genitive पशूद्भवायाः paśūdbhavāyāḥ
पशूद्भवयोः paśūdbhavayoḥ
पशूद्भवानाम् paśūdbhavānām
Locative पशूद्भवायाम् paśūdbhavāyām
पशूद्भवयोः paśūdbhavayoḥ
पशूद्भवासु paśūdbhavāsu