| Singular | Dual | Plural |
Nominativo |
पशूद्भवा
paśūdbhavā
|
पशूद्भवे
paśūdbhave
|
पशूद्भवाः
paśūdbhavāḥ
|
Vocativo |
पशूद्भवे
paśūdbhave
|
पशूद्भवे
paśūdbhave
|
पशूद्भवाः
paśūdbhavāḥ
|
Acusativo |
पशूद्भवाम्
paśūdbhavām
|
पशूद्भवे
paśūdbhave
|
पशूद्भवाः
paśūdbhavāḥ
|
Instrumental |
पशूद्भवया
paśūdbhavayā
|
पशूद्भवाभ्याम्
paśūdbhavābhyām
|
पशूद्भवाभिः
paśūdbhavābhiḥ
|
Dativo |
पशूद्भवायै
paśūdbhavāyai
|
पशूद्भवाभ्याम्
paśūdbhavābhyām
|
पशूद्भवाभ्यः
paśūdbhavābhyaḥ
|
Ablativo |
पशूद्भवायाः
paśūdbhavāyāḥ
|
पशूद्भवाभ्याम्
paśūdbhavābhyām
|
पशूद्भवाभ्यः
paśūdbhavābhyaḥ
|
Genitivo |
पशूद्भवायाः
paśūdbhavāyāḥ
|
पशूद्भवयोः
paśūdbhavayoḥ
|
पशूद्भवानाम्
paśūdbhavānām
|
Locativo |
पशूद्भवायाम्
paśūdbhavāyām
|
पशूद्भवयोः
paśūdbhavayoḥ
|
पशूद्भवासु
paśūdbhavāsu
|