Singular | Dual | Plural | |
Nominative |
पशुका
paśukā |
पशुके
paśuke |
पशुकाः
paśukāḥ |
Vocative |
पशुके
paśuke |
पशुके
paśuke |
पशुकाः
paśukāḥ |
Accusative |
पशुकाम्
paśukām |
पशुके
paśuke |
पशुकाः
paśukāḥ |
Instrumental |
पशुकया
paśukayā |
पशुकाभ्याम्
paśukābhyām |
पशुकाभिः
paśukābhiḥ |
Dative |
पशुकायै
paśukāyai |
पशुकाभ्याम्
paśukābhyām |
पशुकाभ्यः
paśukābhyaḥ |
Ablative |
पशुकायाः
paśukāyāḥ |
पशुकाभ्याम्
paśukābhyām |
पशुकाभ्यः
paśukābhyaḥ |
Genitive |
पशुकायाः
paśukāyāḥ |
पशुकयोः
paśukayoḥ |
पशुकानाम्
paśukānām |
Locative |
पशुकायाम्
paśukāyām |
पशुकयोः
paśukayoḥ |
पशुकासु
paśukāsu |