Singular | Dual | Plural | |
Nominativo |
पशुका
paśukā |
पशुके
paśuke |
पशुकाः
paśukāḥ |
Vocativo |
पशुके
paśuke |
पशुके
paśuke |
पशुकाः
paśukāḥ |
Acusativo |
पशुकाम्
paśukām |
पशुके
paśuke |
पशुकाः
paśukāḥ |
Instrumental |
पशुकया
paśukayā |
पशुकाभ्याम्
paśukābhyām |
पशुकाभिः
paśukābhiḥ |
Dativo |
पशुकायै
paśukāyai |
पशुकाभ्याम्
paśukābhyām |
पशुकाभ्यः
paśukābhyaḥ |
Ablativo |
पशुकायाः
paśukāyāḥ |
पशुकाभ्याम्
paśukābhyām |
पशुकाभ्यः
paśukābhyaḥ |
Genitivo |
पशुकायाः
paśukāyāḥ |
पशुकयोः
paśukayoḥ |
पशुकानाम्
paśukānām |
Locativo |
पशुकायाम्
paśukāyām |
पशुकयोः
paśukayoḥ |
पशुकासु
paśukāsu |