| Singular | Dual | Plural |
Nominative |
पश्ववदानम्
paśvavadānam
|
पश्ववदाने
paśvavadāne
|
पश्ववदानानि
paśvavadānāni
|
Vocative |
पश्ववदान
paśvavadāna
|
पश्ववदाने
paśvavadāne
|
पश्ववदानानि
paśvavadānāni
|
Accusative |
पश्ववदानम्
paśvavadānam
|
पश्ववदाने
paśvavadāne
|
पश्ववदानानि
paśvavadānāni
|
Instrumental |
पश्ववदानेन
paśvavadānena
|
पश्ववदानाभ्याम्
paśvavadānābhyām
|
पश्ववदानैः
paśvavadānaiḥ
|
Dative |
पश्ववदानाय
paśvavadānāya
|
पश्ववदानाभ्याम्
paśvavadānābhyām
|
पश्ववदानेभ्यः
paśvavadānebhyaḥ
|
Ablative |
पश्ववदानात्
paśvavadānāt
|
पश्ववदानाभ्याम्
paśvavadānābhyām
|
पश्ववदानेभ्यः
paśvavadānebhyaḥ
|
Genitive |
पश्ववदानस्य
paśvavadānasya
|
पश्ववदानयोः
paśvavadānayoḥ
|
पश्ववदानानाम्
paśvavadānānām
|
Locative |
पश्ववदाने
paśvavadāne
|
पश्ववदानयोः
paśvavadānayoḥ
|
पश्ववदानेषु
paśvavadāneṣu
|