Sanskrit tools

Sanskrit declension


Declension of पश्ववदान paśvavadāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्ववदानम् paśvavadānam
पश्ववदाने paśvavadāne
पश्ववदानानि paśvavadānāni
Vocative पश्ववदान paśvavadāna
पश्ववदाने paśvavadāne
पश्ववदानानि paśvavadānāni
Accusative पश्ववदानम् paśvavadānam
पश्ववदाने paśvavadāne
पश्ववदानानि paśvavadānāni
Instrumental पश्ववदानेन paśvavadānena
पश्ववदानाभ्याम् paśvavadānābhyām
पश्ववदानैः paśvavadānaiḥ
Dative पश्ववदानाय paśvavadānāya
पश्ववदानाभ्याम् paśvavadānābhyām
पश्ववदानेभ्यः paśvavadānebhyaḥ
Ablative पश्ववदानात् paśvavadānāt
पश्ववदानाभ्याम् paśvavadānābhyām
पश्ववदानेभ्यः paśvavadānebhyaḥ
Genitive पश्ववदानस्य paśvavadānasya
पश्ववदानयोः paśvavadānayoḥ
पश्ववदानानाम् paśvavadānānām
Locative पश्ववदाने paśvavadāne
पश्ववदानयोः paśvavadānayoḥ
पश्ववदानेषु paśvavadāneṣu