| Singular | Dual | Plural |
Nominativo |
पश्ववदानम्
paśvavadānam
|
पश्ववदाने
paśvavadāne
|
पश्ववदानानि
paśvavadānāni
|
Vocativo |
पश्ववदान
paśvavadāna
|
पश्ववदाने
paśvavadāne
|
पश्ववदानानि
paśvavadānāni
|
Acusativo |
पश्ववदानम्
paśvavadānam
|
पश्ववदाने
paśvavadāne
|
पश्ववदानानि
paśvavadānāni
|
Instrumental |
पश्ववदानेन
paśvavadānena
|
पश्ववदानाभ्याम्
paśvavadānābhyām
|
पश्ववदानैः
paśvavadānaiḥ
|
Dativo |
पश्ववदानाय
paśvavadānāya
|
पश्ववदानाभ्याम्
paśvavadānābhyām
|
पश्ववदानेभ्यः
paśvavadānebhyaḥ
|
Ablativo |
पश्ववदानात्
paśvavadānāt
|
पश्ववदानाभ्याम्
paśvavadānābhyām
|
पश्ववदानेभ्यः
paśvavadānebhyaḥ
|
Genitivo |
पश्ववदानस्य
paśvavadānasya
|
पश्ववदानयोः
paśvavadānayoḥ
|
पश्ववदानानाम्
paśvavadānānām
|
Locativo |
पश्ववदाने
paśvavadāne
|
पश्ववदानयोः
paśvavadānayoḥ
|
पश्ववदानेषु
paśvavadāneṣu
|