Sanskrit tools

Sanskrit declension


Declension of पश्वइष्टि paśvaiṣṭi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्वइष्टि paśvaiṣṭi
पश्वइष्टिनी paśvaiṣṭinī
पश्वइष्टीनि paśvaiṣṭīni
Vocative पश्वइष्टे paśvaiṣṭe
पश्वइष्टि paśvaiṣṭi
पश्वइष्टिनी paśvaiṣṭinī
पश्वइष्टीनि paśvaiṣṭīni
Accusative पश्वइष्टि paśvaiṣṭi
पश्वइष्टिनी paśvaiṣṭinī
पश्वइष्टीनि paśvaiṣṭīni
Instrumental पश्वइष्टिना paśvaiṣṭinā
पश्वइष्टिभ्याम् paśvaiṣṭibhyām
पश्वइष्टिभिः paśvaiṣṭibhiḥ
Dative पश्वइष्टिने paśvaiṣṭine
पश्वइष्टिभ्याम् paśvaiṣṭibhyām
पश्वइष्टिभ्यः paśvaiṣṭibhyaḥ
Ablative पश्वइष्टिनः paśvaiṣṭinaḥ
पश्वइष्टिभ्याम् paśvaiṣṭibhyām
पश्वइष्टिभ्यः paśvaiṣṭibhyaḥ
Genitive पश्वइष्टिनः paśvaiṣṭinaḥ
पश्वइष्टिनोः paśvaiṣṭinoḥ
पश्वइष्टीनाम् paśvaiṣṭīnām
Locative पश्वइष्टिनि paśvaiṣṭini
पश्वइष्टिनोः paśvaiṣṭinoḥ
पश्वइष्टिषु paśvaiṣṭiṣu