Singular | Dual | Plural | |
Nominative |
पश्वइष्टि
paśvaiṣṭi |
पश्वइष्टिनी
paśvaiṣṭinī |
पश्वइष्टीनि
paśvaiṣṭīni |
Vocative |
पश्वइष्टे
paśvaiṣṭe पश्वइष्टि paśvaiṣṭi |
पश्वइष्टिनी
paśvaiṣṭinī |
पश्वइष्टीनि
paśvaiṣṭīni |
Accusative |
पश्वइष्टि
paśvaiṣṭi |
पश्वइष्टिनी
paśvaiṣṭinī |
पश्वइष्टीनि
paśvaiṣṭīni |
Instrumental |
पश्वइष्टिना
paśvaiṣṭinā |
पश्वइष्टिभ्याम्
paśvaiṣṭibhyām |
पश्वइष्टिभिः
paśvaiṣṭibhiḥ |
Dative |
पश्वइष्टिने
paśvaiṣṭine |
पश्वइष्टिभ्याम्
paśvaiṣṭibhyām |
पश्वइष्टिभ्यः
paśvaiṣṭibhyaḥ |
Ablative |
पश्वइष्टिनः
paśvaiṣṭinaḥ |
पश्वइष्टिभ्याम्
paśvaiṣṭibhyām |
पश्वइष्टिभ्यः
paśvaiṣṭibhyaḥ |
Genitive |
पश्वइष्टिनः
paśvaiṣṭinaḥ |
पश्वइष्टिनोः
paśvaiṣṭinoḥ |
पश्वइष्टीनाम्
paśvaiṣṭīnām |
Locative |
पश्वइष्टिनि
paśvaiṣṭini |
पश्वइष्टिनोः
paśvaiṣṭinoḥ |
पश्वइष्टिषु
paśvaiṣṭiṣu |