Singular | Dual | Plural | |
Nominativo |
पश्वइष्टि
paśvaiṣṭi |
पश्वइष्टिनी
paśvaiṣṭinī |
पश्वइष्टीनि
paśvaiṣṭīni |
Vocativo |
पश्वइष्टे
paśvaiṣṭe पश्वइष्टि paśvaiṣṭi |
पश्वइष्टिनी
paśvaiṣṭinī |
पश्वइष्टीनि
paśvaiṣṭīni |
Acusativo |
पश्वइष्टि
paśvaiṣṭi |
पश्वइष्टिनी
paśvaiṣṭinī |
पश्वइष्टीनि
paśvaiṣṭīni |
Instrumental |
पश्वइष्टिना
paśvaiṣṭinā |
पश्वइष्टिभ्याम्
paśvaiṣṭibhyām |
पश्वइष्टिभिः
paśvaiṣṭibhiḥ |
Dativo |
पश्वइष्टिने
paśvaiṣṭine |
पश्वइष्टिभ्याम्
paśvaiṣṭibhyām |
पश्वइष्टिभ्यः
paśvaiṣṭibhyaḥ |
Ablativo |
पश्वइष्टिनः
paśvaiṣṭinaḥ |
पश्वइष्टिभ्याम्
paśvaiṣṭibhyām |
पश्वइष्टिभ्यः
paśvaiṣṭibhyaḥ |
Genitivo |
पश्वइष्टिनः
paśvaiṣṭinaḥ |
पश्वइष्टिनोः
paśvaiṣṭinoḥ |
पश्वइष्टीनाम्
paśvaiṣṭīnām |
Locativo |
पश्वइष्टिनि
paśvaiṣṭini |
पश्वइष्टिनोः
paśvaiṣṭinoḥ |
पश्वइष्टिषु
paśvaiṣṭiṣu |