Sanskrit tools

Sanskrit declension


Declension of पश्चा paścā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चा paścā
पश्चे paśce
पश्चाः paścāḥ
Vocative पश्चे paśce
पश्चे paśce
पश्चाः paścāḥ
Accusative पश्चाम् paścām
पश्चे paśce
पश्चाः paścāḥ
Instrumental पश्चया paścayā
पश्चाभ्याम् paścābhyām
पश्चाभिः paścābhiḥ
Dative पश्चायै paścāyai
पश्चाभ्याम् paścābhyām
पश्चाभ्यः paścābhyaḥ
Ablative पश्चायाः paścāyāḥ
पश्चाभ्याम् paścābhyām
पश्चाभ्यः paścābhyaḥ
Genitive पश्चायाः paścāyāḥ
पश्चयोः paścayoḥ
पश्चानाम् paścānām
Locative पश्चायाम् paścāyām
पश्चयोः paścayoḥ
पश्चासु paścāsu